B 269-30 Mathurāvanamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 269/30
Title: Mathurāvanamāhātmya
Dimensions: 30.5 x 12 cm x 2 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2155
Remarks:
Reel No. B 269-30 Inventory No. 98095
Reel No.: B 269/30
Title Mathurāvanamāhātmya
Remarks assigned to theVarāhapurāṇa, Bhaviṣyottarapurāṇa
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 12.0 cm
Folios 2
Lines per Folio 10
Foliation figures in the both-hand margin of the verso, marginal title: Va. Lā. Mā. is in the left-hand margin of the versoºº
Place of Deposit NAK
Accession No. 4/2155
Manuscript Features
at the exp. 1 is about kāśīvāsarūpovṛkṣa and prabhāsakṣetra[vāsa]phala,
Excerpts
Beginning
namo (!) kuñjavihāriṇe ||
ataśīkusumopameyakātir yamunākūlakadaṃvamūlavartī ||
navagopavadhūpilāsaśālī vanamālī vitanotu maṃgalaṃ vaḥ || 1 ||
devakīnandaṃ vande jagadānaṃdakāraṇam ||
bhuktimuktipradaṃ kṛṣṇaṃ mādhavaṃ bhaktavatsalam || 2 ||
athapurāṇasamuccaye vanamālāmāhātmye saptanavana⟪mahimā⟫varṇanam ||
tatra vanā[[nī]] tu || sūta uvāca ||
ādyaṃ madhuvanaṃ nāma 1 viṣṇusthānam anuttamam || 1 ||
tatas tālavanaṃ nāma kumudaṃ ca tṛtīyakaṃ || (fol. 1v1–4)
End
akruratīrtham anyatra cāsti tatra mahādbhutam ||
tatra snātvā naro gached(!) vaikuṇṭhabhavanaṃ hareḥ ||
pāvane śarasi snātvā kṛṣṇaṃ nandīśvare girau ||
dṛṣṭvā nandaṃ yaśodāṃ ca sarvābhīṣṭam avāpnuyāt ||
ataḥ puṇyā pavitrā ca mahāpātakanāśīnī ||
kurukṣetrāc chatagu[[ṇā]]mathurā nātra saṃśayaḥ || (fol. 2v8–10)
Colophon
iti vanamālāmāhātmye mathurāvanamāhātmyam || (fol. 2v10)
Microfilm Details
Reel No.:B 269/30
Date of Filming 28-04-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 17-04-2004
Bibliography