B 269-30 Mathurāvanamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 269/30
Title: Mathurāvanamāhātmya
Dimensions: 30.5 x 12 cm x 2 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2155
Remarks:


Reel No. B 269-30 Inventory No. 98095

Reel No.: B 269/30

Title Mathurāvanamāhātmya

Remarks assigned to theVarāhapurāṇa, Bhaviṣyottarapurāṇa

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 12.0 cm

Folios 2

Lines per Folio 10

Foliation figures in the both-hand margin of the verso, marginal title: Va. Lā. Mā. is in the left-hand margin of the versoºº

Place of Deposit NAK

Accession No. 4/2155

Manuscript Features

at the exp. 1 is about kāśīvāsarūpovṛkṣa and prabhāsakṣetra[vāsa]phala,

Excerpts

Beginning

namo (!) kuñjavihāriṇe ||

ataśīkusumopameyakātir yamunākūlakadaṃvamūlavartī ||

navagopavadhūpilāsaśālī vanamālī vitanotu maṃgalaṃ vaḥ || 1 ||

devakīnandaṃ vande jagadānaṃdakāraṇam ||

bhuktimuktipradaṃ kṛṣṇaṃ mādhavaṃ bhaktavatsalam || 2 ||

athapurāṇasamuccaye vanamālāmāhātmye saptanavana⟪mahimā⟫varṇanam ||

tatra vanā[[nī]] tu || sūta uvāca ||

ādyaṃ madhuvanaṃ nāma 1 viṣṇusthānam anuttamam || 1 ||

tatas tālavanaṃ nāma kumudaṃ ca tṛtīyakaṃ || (fol. 1v1–4)

End

akruratīrtham anyatra cāsti tatra mahādbhutam ||

tatra snātvā naro gached(!) vaikuṇṭhabhavanaṃ hareḥ ||

pāvane śarasi snātvā kṛṣṇaṃ nandīśvare girau ||

dṛṣṭvā nandaṃ yaśodāṃ ca sarvābhīṣṭam avāpnuyāt ||

ataḥ puṇyā pavitrā ca mahāpātakanāśīnī ||

kurukṣetrāc chatagu[[ṇā]]mathurā nātra saṃśayaḥ || (fol. 2v8–10)

Colophon

iti vanamālāmāhātmye mathurāvanamāhātmyam || (fol. 2v10)

Microfilm Details

Reel No.:B 269/30

Date of Filming 28-04-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-04-2004

Bibliography